Declension table of ?kāmavatī

Deva

FeminineSingularDualPlural
Nominativekāmavatī kāmavatyau kāmavatyaḥ
Vocativekāmavati kāmavatyau kāmavatyaḥ
Accusativekāmavatīm kāmavatyau kāmavatīḥ
Instrumentalkāmavatyā kāmavatībhyām kāmavatībhiḥ
Dativekāmavatyai kāmavatībhyām kāmavatībhyaḥ
Ablativekāmavatyāḥ kāmavatībhyām kāmavatībhyaḥ
Genitivekāmavatyāḥ kāmavatyoḥ kāmavatīnām
Locativekāmavatyām kāmavatyoḥ kāmavatīṣu

Compound kāmavati - kāmavatī -

Adverb -kāmavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria