Declension table of ?kāmavatā

Deva

FeminineSingularDualPlural
Nominativekāmavatā kāmavate kāmavatāḥ
Vocativekāmavate kāmavate kāmavatāḥ
Accusativekāmavatām kāmavate kāmavatāḥ
Instrumentalkāmavatayā kāmavatābhyām kāmavatābhiḥ
Dativekāmavatāyai kāmavatābhyām kāmavatābhyaḥ
Ablativekāmavatāyāḥ kāmavatābhyām kāmavatābhyaḥ
Genitivekāmavatāyāḥ kāmavatayoḥ kāmavatānām
Locativekāmavatāyām kāmavatayoḥ kāmavatāsu

Adverb -kāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria