Declension table of ?kāmavat

Deva

NeuterSingularDualPlural
Nominativekāmavat kāmavantī kāmavatī kāmavanti
Vocativekāmavat kāmavantī kāmavatī kāmavanti
Accusativekāmavat kāmavantī kāmavatī kāmavanti
Instrumentalkāmavatā kāmavadbhyām kāmavadbhiḥ
Dativekāmavate kāmavadbhyām kāmavadbhyaḥ
Ablativekāmavataḥ kāmavadbhyām kāmavadbhyaḥ
Genitivekāmavataḥ kāmavatoḥ kāmavatām
Locativekāmavati kāmavatoḥ kāmavatsu

Adverb -kāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria