Declension table of ?kāmavat

Deva

MasculineSingularDualPlural
Nominativekāmavān kāmavantau kāmavantaḥ
Vocativekāmavan kāmavantau kāmavantaḥ
Accusativekāmavantam kāmavantau kāmavataḥ
Instrumentalkāmavatā kāmavadbhyām kāmavadbhiḥ
Dativekāmavate kāmavadbhyām kāmavadbhyaḥ
Ablativekāmavataḥ kāmavadbhyām kāmavadbhyaḥ
Genitivekāmavataḥ kāmavatoḥ kāmavatām
Locativekāmavati kāmavatoḥ kāmavatsu

Compound kāmavat -

Adverb -kāmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria