Declension table of ?kāmavara

Deva

MasculineSingularDualPlural
Nominativekāmavaraḥ kāmavarau kāmavarāḥ
Vocativekāmavara kāmavarau kāmavarāḥ
Accusativekāmavaram kāmavarau kāmavarān
Instrumentalkāmavareṇa kāmavarābhyām kāmavaraiḥ kāmavarebhiḥ
Dativekāmavarāya kāmavarābhyām kāmavarebhyaḥ
Ablativekāmavarāt kāmavarābhyām kāmavarebhyaḥ
Genitivekāmavarasya kāmavarayoḥ kāmavarāṇām
Locativekāmavare kāmavarayoḥ kāmavareṣu

Compound kāmavara -

Adverb -kāmavaram -kāmavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria