Declension table of ?kāmavarṣin

Deva

NeuterSingularDualPlural
Nominativekāmavarṣi kāmavarṣiṇī kāmavarṣīṇi
Vocativekāmavarṣin kāmavarṣi kāmavarṣiṇī kāmavarṣīṇi
Accusativekāmavarṣi kāmavarṣiṇī kāmavarṣīṇi
Instrumentalkāmavarṣiṇā kāmavarṣibhyām kāmavarṣibhiḥ
Dativekāmavarṣiṇe kāmavarṣibhyām kāmavarṣibhyaḥ
Ablativekāmavarṣiṇaḥ kāmavarṣibhyām kāmavarṣibhyaḥ
Genitivekāmavarṣiṇaḥ kāmavarṣiṇoḥ kāmavarṣiṇām
Locativekāmavarṣiṇi kāmavarṣiṇoḥ kāmavarṣiṣu

Compound kāmavarṣi -

Adverb -kāmavarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria