Declension table of ?kāmavarṣin

Deva

MasculineSingularDualPlural
Nominativekāmavarṣī kāmavarṣiṇau kāmavarṣiṇaḥ
Vocativekāmavarṣin kāmavarṣiṇau kāmavarṣiṇaḥ
Accusativekāmavarṣiṇam kāmavarṣiṇau kāmavarṣiṇaḥ
Instrumentalkāmavarṣiṇā kāmavarṣibhyām kāmavarṣibhiḥ
Dativekāmavarṣiṇe kāmavarṣibhyām kāmavarṣibhyaḥ
Ablativekāmavarṣiṇaḥ kāmavarṣibhyām kāmavarṣibhyaḥ
Genitivekāmavarṣiṇaḥ kāmavarṣiṇoḥ kāmavarṣiṇām
Locativekāmavarṣiṇi kāmavarṣiṇoḥ kāmavarṣiṣu

Compound kāmavarṣi -

Adverb -kāmavarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria