Declension table of ?kāmavarṣa

Deva

NeuterSingularDualPlural
Nominativekāmavarṣam kāmavarṣe kāmavarṣāṇi
Vocativekāmavarṣa kāmavarṣe kāmavarṣāṇi
Accusativekāmavarṣam kāmavarṣe kāmavarṣāṇi
Instrumentalkāmavarṣeṇa kāmavarṣābhyām kāmavarṣaiḥ
Dativekāmavarṣāya kāmavarṣābhyām kāmavarṣebhyaḥ
Ablativekāmavarṣāt kāmavarṣābhyām kāmavarṣebhyaḥ
Genitivekāmavarṣasya kāmavarṣayoḥ kāmavarṣāṇām
Locativekāmavarṣe kāmavarṣayoḥ kāmavarṣeṣu

Compound kāmavarṣa -

Adverb -kāmavarṣam -kāmavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria