Declension table of ?kāmavarṣa

Deva

MasculineSingularDualPlural
Nominativekāmavarṣaḥ kāmavarṣau kāmavarṣāḥ
Vocativekāmavarṣa kāmavarṣau kāmavarṣāḥ
Accusativekāmavarṣam kāmavarṣau kāmavarṣān
Instrumentalkāmavarṣeṇa kāmavarṣābhyām kāmavarṣaiḥ kāmavarṣebhiḥ
Dativekāmavarṣāya kāmavarṣābhyām kāmavarṣebhyaḥ
Ablativekāmavarṣāt kāmavarṣābhyām kāmavarṣebhyaḥ
Genitivekāmavarṣasya kāmavarṣayoḥ kāmavarṣāṇām
Locativekāmavarṣe kāmavarṣayoḥ kāmavarṣeṣu

Compound kāmavarṣa -

Adverb -kāmavarṣam -kāmavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria