Declension table of ?kāmavallabhā

Deva

FeminineSingularDualPlural
Nominativekāmavallabhā kāmavallabhe kāmavallabhāḥ
Vocativekāmavallabhe kāmavallabhe kāmavallabhāḥ
Accusativekāmavallabhām kāmavallabhe kāmavallabhāḥ
Instrumentalkāmavallabhayā kāmavallabhābhyām kāmavallabhābhiḥ
Dativekāmavallabhāyai kāmavallabhābhyām kāmavallabhābhyaḥ
Ablativekāmavallabhāyāḥ kāmavallabhābhyām kāmavallabhābhyaḥ
Genitivekāmavallabhāyāḥ kāmavallabhayoḥ kāmavallabhānām
Locativekāmavallabhāyām kāmavallabhayoḥ kāmavallabhāsu

Adverb -kāmavallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria