Declension table of ?kāmavallabha

Deva

MasculineSingularDualPlural
Nominativekāmavallabhaḥ kāmavallabhau kāmavallabhāḥ
Vocativekāmavallabha kāmavallabhau kāmavallabhāḥ
Accusativekāmavallabham kāmavallabhau kāmavallabhān
Instrumentalkāmavallabhena kāmavallabhābhyām kāmavallabhaiḥ kāmavallabhebhiḥ
Dativekāmavallabhāya kāmavallabhābhyām kāmavallabhebhyaḥ
Ablativekāmavallabhāt kāmavallabhābhyām kāmavallabhebhyaḥ
Genitivekāmavallabhasya kāmavallabhayoḥ kāmavallabhānām
Locativekāmavallabhe kāmavallabhayoḥ kāmavallabheṣu

Compound kāmavallabha -

Adverb -kāmavallabham -kāmavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria