Declension table of ?kāmavaktavyahṛdayā

Deva

FeminineSingularDualPlural
Nominativekāmavaktavyahṛdayā kāmavaktavyahṛdaye kāmavaktavyahṛdayāḥ
Vocativekāmavaktavyahṛdaye kāmavaktavyahṛdaye kāmavaktavyahṛdayāḥ
Accusativekāmavaktavyahṛdayām kāmavaktavyahṛdaye kāmavaktavyahṛdayāḥ
Instrumentalkāmavaktavyahṛdayayā kāmavaktavyahṛdayābhyām kāmavaktavyahṛdayābhiḥ
Dativekāmavaktavyahṛdayāyai kāmavaktavyahṛdayābhyām kāmavaktavyahṛdayābhyaḥ
Ablativekāmavaktavyahṛdayāyāḥ kāmavaktavyahṛdayābhyām kāmavaktavyahṛdayābhyaḥ
Genitivekāmavaktavyahṛdayāyāḥ kāmavaktavyahṛdayayoḥ kāmavaktavyahṛdayānām
Locativekāmavaktavyahṛdayāyām kāmavaktavyahṛdayayoḥ kāmavaktavyahṛdayāsu

Adverb -kāmavaktavyahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria