Declension table of ?kāmavaktavyahṛdaya

Deva

NeuterSingularDualPlural
Nominativekāmavaktavyahṛdayam kāmavaktavyahṛdaye kāmavaktavyahṛdayāni
Vocativekāmavaktavyahṛdaya kāmavaktavyahṛdaye kāmavaktavyahṛdayāni
Accusativekāmavaktavyahṛdayam kāmavaktavyahṛdaye kāmavaktavyahṛdayāni
Instrumentalkāmavaktavyahṛdayena kāmavaktavyahṛdayābhyām kāmavaktavyahṛdayaiḥ
Dativekāmavaktavyahṛdayāya kāmavaktavyahṛdayābhyām kāmavaktavyahṛdayebhyaḥ
Ablativekāmavaktavyahṛdayāt kāmavaktavyahṛdayābhyām kāmavaktavyahṛdayebhyaḥ
Genitivekāmavaktavyahṛdayasya kāmavaktavyahṛdayayoḥ kāmavaktavyahṛdayānām
Locativekāmavaktavyahṛdaye kāmavaktavyahṛdayayoḥ kāmavaktavyahṛdayeṣu

Compound kāmavaktavyahṛdaya -

Adverb -kāmavaktavyahṛdayam -kāmavaktavyahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria