Declension table of ?kāmavaktavyahṛdaya

Deva

MasculineSingularDualPlural
Nominativekāmavaktavyahṛdayaḥ kāmavaktavyahṛdayau kāmavaktavyahṛdayāḥ
Vocativekāmavaktavyahṛdaya kāmavaktavyahṛdayau kāmavaktavyahṛdayāḥ
Accusativekāmavaktavyahṛdayam kāmavaktavyahṛdayau kāmavaktavyahṛdayān
Instrumentalkāmavaktavyahṛdayena kāmavaktavyahṛdayābhyām kāmavaktavyahṛdayaiḥ kāmavaktavyahṛdayebhiḥ
Dativekāmavaktavyahṛdayāya kāmavaktavyahṛdayābhyām kāmavaktavyahṛdayebhyaḥ
Ablativekāmavaktavyahṛdayāt kāmavaktavyahṛdayābhyām kāmavaktavyahṛdayebhyaḥ
Genitivekāmavaktavyahṛdayasya kāmavaktavyahṛdayayoḥ kāmavaktavyahṛdayānām
Locativekāmavaktavyahṛdaye kāmavaktavyahṛdayayoḥ kāmavaktavyahṛdayeṣu

Compound kāmavaktavyahṛdaya -

Adverb -kāmavaktavyahṛdayam -kāmavaktavyahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria