Declension table of ?kāmavāsin

Deva

MasculineSingularDualPlural
Nominativekāmavāsī kāmavāsinau kāmavāsinaḥ
Vocativekāmavāsin kāmavāsinau kāmavāsinaḥ
Accusativekāmavāsinam kāmavāsinau kāmavāsinaḥ
Instrumentalkāmavāsinā kāmavāsibhyām kāmavāsibhiḥ
Dativekāmavāsine kāmavāsibhyām kāmavāsibhyaḥ
Ablativekāmavāsinaḥ kāmavāsibhyām kāmavāsibhyaḥ
Genitivekāmavāsinaḥ kāmavāsinoḥ kāmavāsinām
Locativekāmavāsini kāmavāsinoḥ kāmavāsiṣu

Compound kāmavāsi -

Adverb -kāmavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria