Declension table of ?kāmavādinī

Deva

FeminineSingularDualPlural
Nominativekāmavādinī kāmavādinyau kāmavādinyaḥ
Vocativekāmavādini kāmavādinyau kāmavādinyaḥ
Accusativekāmavādinīm kāmavādinyau kāmavādinīḥ
Instrumentalkāmavādinyā kāmavādinībhyām kāmavādinībhiḥ
Dativekāmavādinyai kāmavādinībhyām kāmavādinībhyaḥ
Ablativekāmavādinyāḥ kāmavādinībhyām kāmavādinībhyaḥ
Genitivekāmavādinyāḥ kāmavādinyoḥ kāmavādinīnām
Locativekāmavādinyām kāmavādinyoḥ kāmavādinīṣu

Compound kāmavādini - kāmavādinī -

Adverb -kāmavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria