Declension table of ?kāmavādin

Deva

NeuterSingularDualPlural
Nominativekāmavādi kāmavādinī kāmavādīni
Vocativekāmavādin kāmavādi kāmavādinī kāmavādīni
Accusativekāmavādi kāmavādinī kāmavādīni
Instrumentalkāmavādinā kāmavādibhyām kāmavādibhiḥ
Dativekāmavādine kāmavādibhyām kāmavādibhyaḥ
Ablativekāmavādinaḥ kāmavādibhyām kāmavādibhyaḥ
Genitivekāmavādinaḥ kāmavādinoḥ kāmavādinām
Locativekāmavādini kāmavādinoḥ kāmavādiṣu

Compound kāmavādi -

Adverb -kāmavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria