Declension table of ?kāmavāda

Deva

MasculineSingularDualPlural
Nominativekāmavādaḥ kāmavādau kāmavādāḥ
Vocativekāmavāda kāmavādau kāmavādāḥ
Accusativekāmavādam kāmavādau kāmavādān
Instrumentalkāmavādena kāmavādābhyām kāmavādaiḥ kāmavādebhiḥ
Dativekāmavādāya kāmavādābhyām kāmavādebhyaḥ
Ablativekāmavādāt kāmavādābhyām kāmavādebhyaḥ
Genitivekāmavādasya kāmavādayoḥ kāmavādānām
Locativekāmavāde kāmavādayoḥ kāmavādeṣu

Compound kāmavāda -

Adverb -kāmavādam -kāmavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria