Declension table of ?kāmavṛttā

Deva

FeminineSingularDualPlural
Nominativekāmavṛttā kāmavṛtte kāmavṛttāḥ
Vocativekāmavṛtte kāmavṛtte kāmavṛttāḥ
Accusativekāmavṛttām kāmavṛtte kāmavṛttāḥ
Instrumentalkāmavṛttayā kāmavṛttābhyām kāmavṛttābhiḥ
Dativekāmavṛttāyai kāmavṛttābhyām kāmavṛttābhyaḥ
Ablativekāmavṛttāyāḥ kāmavṛttābhyām kāmavṛttābhyaḥ
Genitivekāmavṛttāyāḥ kāmavṛttayoḥ kāmavṛttānām
Locativekāmavṛttāyām kāmavṛttayoḥ kāmavṛttāsu

Adverb -kāmavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria