Declension table of ?kāmavṛtta

Deva

NeuterSingularDualPlural
Nominativekāmavṛttam kāmavṛtte kāmavṛttāni
Vocativekāmavṛtta kāmavṛtte kāmavṛttāni
Accusativekāmavṛttam kāmavṛtte kāmavṛttāni
Instrumentalkāmavṛttena kāmavṛttābhyām kāmavṛttaiḥ
Dativekāmavṛttāya kāmavṛttābhyām kāmavṛttebhyaḥ
Ablativekāmavṛttāt kāmavṛttābhyām kāmavṛttebhyaḥ
Genitivekāmavṛttasya kāmavṛttayoḥ kāmavṛttānām
Locativekāmavṛtte kāmavṛttayoḥ kāmavṛtteṣu

Compound kāmavṛtta -

Adverb -kāmavṛttam -kāmavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria