Declension table of ?kāmavṛtta

Deva

MasculineSingularDualPlural
Nominativekāmavṛttaḥ kāmavṛttau kāmavṛttāḥ
Vocativekāmavṛtta kāmavṛttau kāmavṛttāḥ
Accusativekāmavṛttam kāmavṛttau kāmavṛttān
Instrumentalkāmavṛttena kāmavṛttābhyām kāmavṛttaiḥ kāmavṛttebhiḥ
Dativekāmavṛttāya kāmavṛttābhyām kāmavṛttebhyaḥ
Ablativekāmavṛttāt kāmavṛttābhyām kāmavṛttebhyaḥ
Genitivekāmavṛttasya kāmavṛttayoḥ kāmavṛttānām
Locativekāmavṛtte kāmavṛttayoḥ kāmavṛtteṣu

Compound kāmavṛtta -

Adverb -kāmavṛttam -kāmavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria