Declension table of ?kāmavṛkṣa

Deva

MasculineSingularDualPlural
Nominativekāmavṛkṣaḥ kāmavṛkṣau kāmavṛkṣāḥ
Vocativekāmavṛkṣa kāmavṛkṣau kāmavṛkṣāḥ
Accusativekāmavṛkṣam kāmavṛkṣau kāmavṛkṣān
Instrumentalkāmavṛkṣeṇa kāmavṛkṣābhyām kāmavṛkṣaiḥ kāmavṛkṣebhiḥ
Dativekāmavṛkṣāya kāmavṛkṣābhyām kāmavṛkṣebhyaḥ
Ablativekāmavṛkṣāt kāmavṛkṣābhyām kāmavṛkṣebhyaḥ
Genitivekāmavṛkṣasya kāmavṛkṣayoḥ kāmavṛkṣāṇām
Locativekāmavṛkṣe kāmavṛkṣayoḥ kāmavṛkṣeṣu

Compound kāmavṛkṣa -

Adverb -kāmavṛkṣam -kāmavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria