Declension table of ?kāmavṛddhi

Deva

MasculineSingularDualPlural
Nominativekāmavṛddhiḥ kāmavṛddhī kāmavṛddhayaḥ
Vocativekāmavṛddhe kāmavṛddhī kāmavṛddhayaḥ
Accusativekāmavṛddhim kāmavṛddhī kāmavṛddhīn
Instrumentalkāmavṛddhinā kāmavṛddhibhyām kāmavṛddhibhiḥ
Dativekāmavṛddhaye kāmavṛddhibhyām kāmavṛddhibhyaḥ
Ablativekāmavṛddheḥ kāmavṛddhibhyām kāmavṛddhibhyaḥ
Genitivekāmavṛddheḥ kāmavṛddhyoḥ kāmavṛddhīnām
Locativekāmavṛddhau kāmavṛddhyoḥ kāmavṛddhiṣu

Compound kāmavṛddhi -

Adverb -kāmavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria