Declension table of ?kāmavṛddhi

Deva

FeminineSingularDualPlural
Nominativekāmavṛddhiḥ kāmavṛddhī kāmavṛddhayaḥ
Vocativekāmavṛddhe kāmavṛddhī kāmavṛddhayaḥ
Accusativekāmavṛddhim kāmavṛddhī kāmavṛddhīḥ
Instrumentalkāmavṛddhyā kāmavṛddhibhyām kāmavṛddhibhiḥ
Dativekāmavṛddhyai kāmavṛddhaye kāmavṛddhibhyām kāmavṛddhibhyaḥ
Ablativekāmavṛddhyāḥ kāmavṛddheḥ kāmavṛddhibhyām kāmavṛddhibhyaḥ
Genitivekāmavṛddhyāḥ kāmavṛddheḥ kāmavṛddhyoḥ kāmavṛddhīnām
Locativekāmavṛddhyām kāmavṛddhau kāmavṛddhyoḥ kāmavṛddhiṣu

Compound kāmavṛddhi -

Adverb -kāmavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria