Declension table of ?kāmatīrtha

Deva

NeuterSingularDualPlural
Nominativekāmatīrtham kāmatīrthe kāmatīrthāni
Vocativekāmatīrtha kāmatīrthe kāmatīrthāni
Accusativekāmatīrtham kāmatīrthe kāmatīrthāni
Instrumentalkāmatīrthena kāmatīrthābhyām kāmatīrthaiḥ
Dativekāmatīrthāya kāmatīrthābhyām kāmatīrthebhyaḥ
Ablativekāmatīrthāt kāmatīrthābhyām kāmatīrthebhyaḥ
Genitivekāmatīrthasya kāmatīrthayoḥ kāmatīrthānām
Locativekāmatīrthe kāmatīrthayoḥ kāmatīrtheṣu

Compound kāmatīrtha -

Adverb -kāmatīrtham -kāmatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria