Declension table of ?kāmasū

Deva

NeuterSingularDualPlural
Nominativekāmasu kāmasunī kāmasūni
Vocativekāmasu kāmasunī kāmasūni
Accusativekāmasu kāmasunī kāmasūni
Instrumentalkāmasunā kāmasubhyām kāmasubhiḥ
Dativekāmasune kāmasubhyām kāmasubhyaḥ
Ablativekāmasunaḥ kāmasubhyām kāmasubhyaḥ
Genitivekāmasunaḥ kāmasunoḥ kāmasūnām
Locativekāmasuni kāmasunoḥ kāmasuṣu

Compound kāmasu -

Adverb -kāmasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria