Declension table of ?kāmasū

Deva

FeminineSingularDualPlural
Nominativekāmasūḥ kāmasuvau kāmasuvaḥ
Vocativekāmasūḥ kāmasu kāmasuvau kāmasuvaḥ
Accusativekāmasuvam kāmasuvau kāmasuvaḥ
Instrumentalkāmasuvā kāmasūbhyām kāmasūbhiḥ
Dativekāmasuvai kāmasuve kāmasūbhyām kāmasūbhyaḥ
Ablativekāmasuvāḥ kāmasuvaḥ kāmasūbhyām kāmasūbhyaḥ
Genitivekāmasuvāḥ kāmasuvaḥ kāmasuvoḥ kāmasūnām kāmasuvām
Locativekāmasuvi kāmasuvām kāmasuvoḥ kāmasūṣu

Compound kāmasū -

Adverb -kāmasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria