Declension table of ?kāmasuta

Deva

MasculineSingularDualPlural
Nominativekāmasutaḥ kāmasutau kāmasutāḥ
Vocativekāmasuta kāmasutau kāmasutāḥ
Accusativekāmasutam kāmasutau kāmasutān
Instrumentalkāmasutena kāmasutābhyām kāmasutaiḥ kāmasutebhiḥ
Dativekāmasutāya kāmasutābhyām kāmasutebhyaḥ
Ablativekāmasutāt kāmasutābhyām kāmasutebhyaḥ
Genitivekāmasutasya kāmasutayoḥ kāmasutānām
Locativekāmasute kāmasutayoḥ kāmasuteṣu

Compound kāmasuta -

Adverb -kāmasutam -kāmasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria