Declension table of ?kāmasena

Deva

MasculineSingularDualPlural
Nominativekāmasenaḥ kāmasenau kāmasenāḥ
Vocativekāmasena kāmasenau kāmasenāḥ
Accusativekāmasenam kāmasenau kāmasenān
Instrumentalkāmasenena kāmasenābhyām kāmasenaiḥ kāmasenebhiḥ
Dativekāmasenāya kāmasenābhyām kāmasenebhyaḥ
Ablativekāmasenāt kāmasenābhyām kāmasenebhyaḥ
Genitivekāmasenasya kāmasenayoḥ kāmasenānām
Locativekāmasene kāmasenayoḥ kāmaseneṣu

Compound kāmasena -

Adverb -kāmasenam -kāmasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria