Declension table of ?kāmasamuttha

Deva

NeuterSingularDualPlural
Nominativekāmasamuttham kāmasamutthe kāmasamutthāni
Vocativekāmasamuttha kāmasamutthe kāmasamutthāni
Accusativekāmasamuttham kāmasamutthe kāmasamutthāni
Instrumentalkāmasamutthena kāmasamutthābhyām kāmasamutthaiḥ
Dativekāmasamutthāya kāmasamutthābhyām kāmasamutthebhyaḥ
Ablativekāmasamutthāt kāmasamutthābhyām kāmasamutthebhyaḥ
Genitivekāmasamutthasya kāmasamutthayoḥ kāmasamutthānām
Locativekāmasamutthe kāmasamutthayoḥ kāmasamuttheṣu

Compound kāmasamuttha -

Adverb -kāmasamuttham -kāmasamutthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria