Declension table of ?kāmasaṃyoga

Deva

MasculineSingularDualPlural
Nominativekāmasaṃyogaḥ kāmasaṃyogau kāmasaṃyogāḥ
Vocativekāmasaṃyoga kāmasaṃyogau kāmasaṃyogāḥ
Accusativekāmasaṃyogam kāmasaṃyogau kāmasaṃyogān
Instrumentalkāmasaṃyogena kāmasaṃyogābhyām kāmasaṃyogaiḥ kāmasaṃyogebhiḥ
Dativekāmasaṃyogāya kāmasaṃyogābhyām kāmasaṃyogebhyaḥ
Ablativekāmasaṃyogāt kāmasaṃyogābhyām kāmasaṃyogebhyaḥ
Genitivekāmasaṃyogasya kāmasaṃyogayoḥ kāmasaṃyogānām
Locativekāmasaṃyoge kāmasaṃyogayoḥ kāmasaṃyogeṣu

Compound kāmasaṃyoga -

Adverb -kāmasaṃyogam -kāmasaṃyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria