Declension table of ?kāmasaṅkalpā

Deva

FeminineSingularDualPlural
Nominativekāmasaṅkalpā kāmasaṅkalpe kāmasaṅkalpāḥ
Vocativekāmasaṅkalpe kāmasaṅkalpe kāmasaṅkalpāḥ
Accusativekāmasaṅkalpām kāmasaṅkalpe kāmasaṅkalpāḥ
Instrumentalkāmasaṅkalpayā kāmasaṅkalpābhyām kāmasaṅkalpābhiḥ
Dativekāmasaṅkalpāyai kāmasaṅkalpābhyām kāmasaṅkalpābhyaḥ
Ablativekāmasaṅkalpāyāḥ kāmasaṅkalpābhyām kāmasaṅkalpābhyaḥ
Genitivekāmasaṅkalpāyāḥ kāmasaṅkalpayoḥ kāmasaṅkalpānām
Locativekāmasaṅkalpāyām kāmasaṅkalpayoḥ kāmasaṅkalpāsu

Adverb -kāmasaṅkalpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria