Declension table of ?kāmasaṅkalpa

Deva

NeuterSingularDualPlural
Nominativekāmasaṅkalpam kāmasaṅkalpe kāmasaṅkalpāni
Vocativekāmasaṅkalpa kāmasaṅkalpe kāmasaṅkalpāni
Accusativekāmasaṅkalpam kāmasaṅkalpe kāmasaṅkalpāni
Instrumentalkāmasaṅkalpena kāmasaṅkalpābhyām kāmasaṅkalpaiḥ
Dativekāmasaṅkalpāya kāmasaṅkalpābhyām kāmasaṅkalpebhyaḥ
Ablativekāmasaṅkalpāt kāmasaṅkalpābhyām kāmasaṅkalpebhyaḥ
Genitivekāmasaṅkalpasya kāmasaṅkalpayoḥ kāmasaṅkalpānām
Locativekāmasaṅkalpe kāmasaṅkalpayoḥ kāmasaṅkalpeṣu

Compound kāmasaṅkalpa -

Adverb -kāmasaṅkalpam -kāmasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria