Declension table of ?kāmasaṅkalpa

Deva

MasculineSingularDualPlural
Nominativekāmasaṅkalpaḥ kāmasaṅkalpau kāmasaṅkalpāḥ
Vocativekāmasaṅkalpa kāmasaṅkalpau kāmasaṅkalpāḥ
Accusativekāmasaṅkalpam kāmasaṅkalpau kāmasaṅkalpān
Instrumentalkāmasaṅkalpena kāmasaṅkalpābhyām kāmasaṅkalpaiḥ kāmasaṅkalpebhiḥ
Dativekāmasaṅkalpāya kāmasaṅkalpābhyām kāmasaṅkalpebhyaḥ
Ablativekāmasaṅkalpāt kāmasaṅkalpābhyām kāmasaṅkalpebhyaḥ
Genitivekāmasaṅkalpasya kāmasaṅkalpayoḥ kāmasaṅkalpānām
Locativekāmasaṅkalpe kāmasaṅkalpayoḥ kāmasaṅkalpeṣu

Compound kāmasaṅkalpa -

Adverb -kāmasaṅkalpam -kāmasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria