Declension table of ?kāmarūpodbhavā

Deva

FeminineSingularDualPlural
Nominativekāmarūpodbhavā kāmarūpodbhave kāmarūpodbhavāḥ
Vocativekāmarūpodbhave kāmarūpodbhave kāmarūpodbhavāḥ
Accusativekāmarūpodbhavām kāmarūpodbhave kāmarūpodbhavāḥ
Instrumentalkāmarūpodbhavayā kāmarūpodbhavābhyām kāmarūpodbhavābhiḥ
Dativekāmarūpodbhavāyai kāmarūpodbhavābhyām kāmarūpodbhavābhyaḥ
Ablativekāmarūpodbhavāyāḥ kāmarūpodbhavābhyām kāmarūpodbhavābhyaḥ
Genitivekāmarūpodbhavāyāḥ kāmarūpodbhavayoḥ kāmarūpodbhavānām
Locativekāmarūpodbhavāyām kāmarūpodbhavayoḥ kāmarūpodbhavāsu

Adverb -kāmarūpodbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria