Declension table of ?kāmarūpatīrtha

Deva

NeuterSingularDualPlural
Nominativekāmarūpatīrtham kāmarūpatīrthe kāmarūpatīrthāni
Vocativekāmarūpatīrtha kāmarūpatīrthe kāmarūpatīrthāni
Accusativekāmarūpatīrtham kāmarūpatīrthe kāmarūpatīrthāni
Instrumentalkāmarūpatīrthena kāmarūpatīrthābhyām kāmarūpatīrthaiḥ
Dativekāmarūpatīrthāya kāmarūpatīrthābhyām kāmarūpatīrthebhyaḥ
Ablativekāmarūpatīrthāt kāmarūpatīrthābhyām kāmarūpatīrthebhyaḥ
Genitivekāmarūpatīrthasya kāmarūpatīrthayoḥ kāmarūpatīrthānām
Locativekāmarūpatīrthe kāmarūpatīrthayoḥ kāmarūpatīrtheṣu

Compound kāmarūpatīrtha -

Adverb -kāmarūpatīrtham -kāmarūpatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria