Declension table of ?kāmarūpapati

Deva

MasculineSingularDualPlural
Nominativekāmarūpapatiḥ kāmarūpapatī kāmarūpapatayaḥ
Vocativekāmarūpapate kāmarūpapatī kāmarūpapatayaḥ
Accusativekāmarūpapatim kāmarūpapatī kāmarūpapatīn
Instrumentalkāmarūpapatinā kāmarūpapatibhyām kāmarūpapatibhiḥ
Dativekāmarūpapataye kāmarūpapatibhyām kāmarūpapatibhyaḥ
Ablativekāmarūpapateḥ kāmarūpapatibhyām kāmarūpapatibhyaḥ
Genitivekāmarūpapateḥ kāmarūpapatyoḥ kāmarūpapatīnām
Locativekāmarūpapatau kāmarūpapatyoḥ kāmarūpapatiṣu

Compound kāmarūpapati -

Adverb -kāmarūpapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria