Declension table of ?kāmarūpadharā

Deva

FeminineSingularDualPlural
Nominativekāmarūpadharā kāmarūpadhare kāmarūpadharāḥ
Vocativekāmarūpadhare kāmarūpadhare kāmarūpadharāḥ
Accusativekāmarūpadharām kāmarūpadhare kāmarūpadharāḥ
Instrumentalkāmarūpadharayā kāmarūpadharābhyām kāmarūpadharābhiḥ
Dativekāmarūpadharāyai kāmarūpadharābhyām kāmarūpadharābhyaḥ
Ablativekāmarūpadharāyāḥ kāmarūpadharābhyām kāmarūpadharābhyaḥ
Genitivekāmarūpadharāyāḥ kāmarūpadharayoḥ kāmarūpadharāṇām
Locativekāmarūpadharāyām kāmarūpadharayoḥ kāmarūpadharāsu

Adverb -kāmarūpadharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria