Declension table of ?kāmarūpadhara

Deva

MasculineSingularDualPlural
Nominativekāmarūpadharaḥ kāmarūpadharau kāmarūpadharāḥ
Vocativekāmarūpadhara kāmarūpadharau kāmarūpadharāḥ
Accusativekāmarūpadharam kāmarūpadharau kāmarūpadharān
Instrumentalkāmarūpadhareṇa kāmarūpadharābhyām kāmarūpadharaiḥ kāmarūpadharebhiḥ
Dativekāmarūpadharāya kāmarūpadharābhyām kāmarūpadharebhyaḥ
Ablativekāmarūpadharāt kāmarūpadharābhyām kāmarūpadharebhyaḥ
Genitivekāmarūpadharasya kāmarūpadharayoḥ kāmarūpadharāṇām
Locativekāmarūpadhare kāmarūpadharayoḥ kāmarūpadhareṣu

Compound kāmarūpadhara -

Adverb -kāmarūpadharam -kāmarūpadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria