Declension table of ?kāmapraśna

Deva

MasculineSingularDualPlural
Nominativekāmapraśnaḥ kāmapraśnau kāmapraśnāḥ
Vocativekāmapraśna kāmapraśnau kāmapraśnāḥ
Accusativekāmapraśnam kāmapraśnau kāmapraśnān
Instrumentalkāmapraśnena kāmapraśnābhyām kāmapraśnaiḥ kāmapraśnebhiḥ
Dativekāmapraśnāya kāmapraśnābhyām kāmapraśnebhyaḥ
Ablativekāmapraśnāt kāmapraśnābhyām kāmapraśnebhyaḥ
Genitivekāmapraśnasya kāmapraśnayoḥ kāmapraśnānām
Locativekāmapraśne kāmapraśnayoḥ kāmapraśneṣu

Compound kāmapraśna -

Adverb -kāmapraśnam -kāmapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria