Declension table of ?kāmaprastha

Deva

MasculineSingularDualPlural
Nominativekāmaprasthaḥ kāmaprasthau kāmaprasthāḥ
Vocativekāmaprastha kāmaprasthau kāmaprasthāḥ
Accusativekāmaprastham kāmaprasthau kāmaprasthān
Instrumentalkāmaprasthena kāmaprasthābhyām kāmaprasthaiḥ kāmaprasthebhiḥ
Dativekāmaprasthāya kāmaprasthābhyām kāmaprasthebhyaḥ
Ablativekāmaprasthāt kāmaprasthābhyām kāmaprasthebhyaḥ
Genitivekāmaprasthasya kāmaprasthayoḥ kāmaprasthānām
Locativekāmaprasthe kāmaprasthayoḥ kāmaprastheṣu

Compound kāmaprastha -

Adverb -kāmaprastham -kāmaprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria