Declension table of ?kāmapradīpa

Deva

MasculineSingularDualPlural
Nominativekāmapradīpaḥ kāmapradīpau kāmapradīpāḥ
Vocativekāmapradīpa kāmapradīpau kāmapradīpāḥ
Accusativekāmapradīpam kāmapradīpau kāmapradīpān
Instrumentalkāmapradīpena kāmapradīpābhyām kāmapradīpaiḥ kāmapradīpebhiḥ
Dativekāmapradīpāya kāmapradīpābhyām kāmapradīpebhyaḥ
Ablativekāmapradīpāt kāmapradīpābhyām kāmapradīpebhyaḥ
Genitivekāmapradīpasya kāmapradīpayoḥ kāmapradīpānām
Locativekāmapradīpe kāmapradīpayoḥ kāmapradīpeṣu

Compound kāmapradīpa -

Adverb -kāmapradīpam -kāmapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria