Declension table of ?kāmapīḍitā

Deva

FeminineSingularDualPlural
Nominativekāmapīḍitā kāmapīḍite kāmapīḍitāḥ
Vocativekāmapīḍite kāmapīḍite kāmapīḍitāḥ
Accusativekāmapīḍitām kāmapīḍite kāmapīḍitāḥ
Instrumentalkāmapīḍitayā kāmapīḍitābhyām kāmapīḍitābhiḥ
Dativekāmapīḍitāyai kāmapīḍitābhyām kāmapīḍitābhyaḥ
Ablativekāmapīḍitāyāḥ kāmapīḍitābhyām kāmapīḍitābhyaḥ
Genitivekāmapīḍitāyāḥ kāmapīḍitayoḥ kāmapīḍitānām
Locativekāmapīḍitāyām kāmapīḍitayoḥ kāmapīḍitāsu

Adverb -kāmapīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria