Declension table of ?kāmapīḍita

Deva

NeuterSingularDualPlural
Nominativekāmapīḍitam kāmapīḍite kāmapīḍitāni
Vocativekāmapīḍita kāmapīḍite kāmapīḍitāni
Accusativekāmapīḍitam kāmapīḍite kāmapīḍitāni
Instrumentalkāmapīḍitena kāmapīḍitābhyām kāmapīḍitaiḥ
Dativekāmapīḍitāya kāmapīḍitābhyām kāmapīḍitebhyaḥ
Ablativekāmapīḍitāt kāmapīḍitābhyām kāmapīḍitebhyaḥ
Genitivekāmapīḍitasya kāmapīḍitayoḥ kāmapīḍitānām
Locativekāmapīḍite kāmapīḍitayoḥ kāmapīḍiteṣu

Compound kāmapīḍita -

Adverb -kāmapīḍitam -kāmapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria