Declension table of ?kāmapati

Deva

MasculineSingularDualPlural
Nominativekāmapatiḥ kāmapatī kāmapatayaḥ
Vocativekāmapate kāmapatī kāmapatayaḥ
Accusativekāmapatim kāmapatī kāmapatīn
Instrumentalkāmapatinā kāmapatibhyām kāmapatibhiḥ
Dativekāmapataye kāmapatibhyām kāmapatibhyaḥ
Ablativekāmapateḥ kāmapatibhyām kāmapatibhyaḥ
Genitivekāmapateḥ kāmapatyoḥ kāmapatīnām
Locativekāmapatau kāmapatyoḥ kāmapatiṣu

Compound kāmapati -

Adverb -kāmapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria