Declension table of ?kāmaparṇikā

Deva

FeminineSingularDualPlural
Nominativekāmaparṇikā kāmaparṇike kāmaparṇikāḥ
Vocativekāmaparṇike kāmaparṇike kāmaparṇikāḥ
Accusativekāmaparṇikām kāmaparṇike kāmaparṇikāḥ
Instrumentalkāmaparṇikayā kāmaparṇikābhyām kāmaparṇikābhiḥ
Dativekāmaparṇikāyai kāmaparṇikābhyām kāmaparṇikābhyaḥ
Ablativekāmaparṇikāyāḥ kāmaparṇikābhyām kāmaparṇikābhyaḥ
Genitivekāmaparṇikāyāḥ kāmaparṇikayoḥ kāmaparṇikānām
Locativekāmaparṇikāyām kāmaparṇikayoḥ kāmaparṇikāsu

Adverb -kāmaparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria