Declension table of ?kāmaparṇī

Deva

FeminineSingularDualPlural
Nominativekāmaparṇī kāmaparṇyau kāmaparṇyaḥ
Vocativekāmaparṇi kāmaparṇyau kāmaparṇyaḥ
Accusativekāmaparṇīm kāmaparṇyau kāmaparṇīḥ
Instrumentalkāmaparṇyā kāmaparṇībhyām kāmaparṇībhiḥ
Dativekāmaparṇyai kāmaparṇībhyām kāmaparṇībhyaḥ
Ablativekāmaparṇyāḥ kāmaparṇībhyām kāmaparṇībhyaḥ
Genitivekāmaparṇyāḥ kāmaparṇyoḥ kāmaparṇīnām
Locativekāmaparṇyām kāmaparṇyoḥ kāmaparṇīṣu

Compound kāmaparṇi - kāmaparṇī -

Adverb -kāmaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria