Declension table of ?kāmanīyaka

Deva

NeuterSingularDualPlural
Nominativekāmanīyakam kāmanīyake kāmanīyakāni
Vocativekāmanīyaka kāmanīyake kāmanīyakāni
Accusativekāmanīyakam kāmanīyake kāmanīyakāni
Instrumentalkāmanīyakena kāmanīyakābhyām kāmanīyakaiḥ
Dativekāmanīyakāya kāmanīyakābhyām kāmanīyakebhyaḥ
Ablativekāmanīyakāt kāmanīyakābhyām kāmanīyakebhyaḥ
Genitivekāmanīyakasya kāmanīyakayoḥ kāmanīyakānām
Locativekāmanīyake kāmanīyakayoḥ kāmanīyakeṣu

Compound kāmanīyaka -

Adverb -kāmanīyakam -kāmanīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria