Declension table of ?kāmanāśakā

Deva

FeminineSingularDualPlural
Nominativekāmanāśakā kāmanāśake kāmanāśakāḥ
Vocativekāmanāśake kāmanāśake kāmanāśakāḥ
Accusativekāmanāśakām kāmanāśake kāmanāśakāḥ
Instrumentalkāmanāśakayā kāmanāśakābhyām kāmanāśakābhiḥ
Dativekāmanāśakāyai kāmanāśakābhyām kāmanāśakābhyaḥ
Ablativekāmanāśakāyāḥ kāmanāśakābhyām kāmanāśakābhyaḥ
Genitivekāmanāśakāyāḥ kāmanāśakayoḥ kāmanāśakānām
Locativekāmanāśakāyām kāmanāśakayoḥ kāmanāśakāsu

Adverb -kāmanāśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria