Declension table of ?kāmanāśaka

Deva

MasculineSingularDualPlural
Nominativekāmanāśakaḥ kāmanāśakau kāmanāśakāḥ
Vocativekāmanāśaka kāmanāśakau kāmanāśakāḥ
Accusativekāmanāśakam kāmanāśakau kāmanāśakān
Instrumentalkāmanāśakena kāmanāśakābhyām kāmanāśakaiḥ kāmanāśakebhiḥ
Dativekāmanāśakāya kāmanāśakābhyām kāmanāśakebhyaḥ
Ablativekāmanāśakāt kāmanāśakābhyām kāmanāśakebhyaḥ
Genitivekāmanāśakasya kāmanāśakayoḥ kāmanāśakānām
Locativekāmanāśake kāmanāśakayoḥ kāmanāśakeṣu

Compound kāmanāśaka -

Adverb -kāmanāśakam -kāmanāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria